Shri Kala Bhairava ashtakam



Voici les huit versets louant Shri Kala-Bhairava, le seigneur aux teintes sombres de la mort et du temps

Kāla-bhairav’āshtakam
Deva-rāja sevya-māna pāvan’āṅghri paṅkajam
Vyāla-yadñya sūtra-mindu shekharam krupā-karam
Nāra-dādi yogi-vṛunda vanditam digambaram
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Bhānu-koti bāskaram bhav’ābdhi tārakam param
Nīlakantham’īpsi-tārtha-dāyakam trilochanam
Kāla kālam ambuj’āksham aksha-shūlam aksharam
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Shūla-taṅka pasha-danda pānim’ādi kāranam
Shyāma-kāyam ādi-devam aksharam nir’āmayam
Bhīma-vikramam prabhum vichitra-tāndava-priyam
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Bhukti mukti dāyakam prashasta-chāru-vigraham
Bhakta-vatsalam sthitam samasta-loka-vigraham
Vinik-vanan-mano’dñya-hema kinkini-lasat katim
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Dharma-setu pālakam tw’adharma mārga-nāshanam
Karma-pāsha-mochakam susharma-dāyakam vibhum
Svarna-varna-shesha pasha shobhit’āṅga-mandalam
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Ratna-pādukā prabh’ābhi-rāma pāda yugmakam
Nityam’advitiyam-ishta daivatam niranjanam
Mṛutyu-darpa-nāshanan karāla-daoṅshtra mokshanam
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Atta-hāsa bhinna-padmaj’ānda-kosha samtatim
Dṛushti pāta-nashta pāpa-jāla-ugra shāsanam
Ashta-siddhi dāyakam kapāla-mālika dharam
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Bhūta-saṅgha nāyakam vishāla-kīrti dāyakam
Kāshi-vāsa loka-punya pāpa-shodhakam vibhum
Nīti-mārga-kovidam purātanam jagat-patim
Kāshikā pur’ādhi-nātha kāla-bhairavam bhaje

Kāla-bhairav’āshtakam pathanti ye manoharam
Dñyāna-mukti-sādhanam vichitra-punya-vardhanam
Shoka-moha-dainya-lobha kopa-tāpa nāshanam
Te prayānti Kāla-bhairav’āṅghri san-nidhim dhruvam

Composé par Shri Adi Shankaracharya
Voix: Anjali Kadri
Publié par dictionnaire sahaja yoga

Commentaires

Posts les plus consultés de ce blog

Le Kavach de la Déesse ou Devi Kavach

Comment faire le bandhan de l'amour?

Hanuman Chalisa par Arun Apte