Bhajan Ganesh Stuti ou Hemaja stutam




Hemajā sutam

Hemajā sutam bhaje Ganesham Īsha nandanam
Ekadanta vakra-tunda nāga yagñya sūtrakam
Rakta-gātra dhūmra-netra shukla-vastra manditam
Kalpa-vṛiksha bhakta-raksh. namō’stu-te Gajānanam


Pasha-pāni chakra-pāni mūshak’ādi rohinam
Agni-koti Sūrya-jyoti vajra-koti nirmalam
Chitra-māla bhakti-jāla bhāla-chandra shobhitam
Kalpa-vṛiksha bhakta-raksh. namō’stu-te Gajānanam


Bhūta-bhāvya havya kāvya bhrigur bhārgav’ārchitam
Divya-vahni kāla-jāla loka-pāla vanditam
Pūrna-brahma sūrya-varna purusham purāntakam
Kalpa-vṛiksha bhakta-raksh. namō’stu-te Gajānanam


Vishva-vīrya vishva-sūrya vishva-karma Nirmalam
Vishva-hartā vishva-kartā yantra tantra pujitam
Chatur mukham chatur bhujam sevitum chatur yugam
Kalpa-vṛiksha bhakta-raksh. namō’stu-te Gajānanam

Bhajan: "Hemaja Sutam" ou "Ganesh Stuti" (sanscrit 11)
Sahaja Yoga Mumbai Music Group

Publié par dictionnaire sahaja yoga

Commentaires

Posts les plus consultés de ce blog

Le Kavach de la Déesse ou Devi Kavach

Comment faire le bandhan de l'amour?

Hanuman Chalisa par Arun Apte